Bhakti » Mantra » Kanakadhara Stotram

Kanakadhara Stotram

Lyrics Hindi, English and Video

Kanakadhara Stotram (Lyrics English)

vandē vandāru mandāramindirānandakandalam ।
amandānandasandōha bandhuraṃ sindhurānanam ॥

aṅgaṃ harēḥ pulakabhūṣaṇamāśrayantī
bhṛṅgāṅganēva mukuḻābharaṇaṃ tamālam ।
aṅgīkṛtākhilavibhūtirapāṅgalīlā
māṅgaḻyadāstu mama maṅgaḻadēvatāyāḥ ॥ 1 ॥

mugdhā muhurvidadhatī vadanē murārēḥ
prēmatrapāpraṇihitāni gatāgatāni ।
mālādṛśōrmadhukarīva mahōtpalē yā
sā mē śriyaṃ diśatu sāgarasambhavāyāḥ ॥ 2 ॥

viśvāmarēndrapadavibhramadānadakṣa-
-mānandahēturadhikaṃ muravidviṣō'pi ।
īṣanniṣīdatu mayi kṣaṇamīkṣaṇārtha-
-mindīvarōdarasahōdaramindirāyāḥ ॥ 3 ॥

āmīlitākṣamadhigamya mudā mukunda-
-mānandakandamanimēṣamanaṅgatantram ।
ākēkarasthitakanīnikapakṣmanētraṃ
bhūtyai bhavēnmama bhujaṅgaśayāṅganāyāḥ ॥ 4 ॥

bāhvantarē madhujitaḥ śritakaustubhē yā
hārāvaḻīva harinīlamayī vibhāti ।
kāmapradā bhagavatō'pi kaṭākṣamālā
kaḻyāṇamāvahatu mē kamalālayāyāḥ ॥ 5 ॥

kālāmbudāḻilalitōrasi kaiṭabhārē-
-rdhārādharē sphurati yā taṭidaṅganēva ।
mātussamastajagatāṃ mahanīyamūrtiḥ
bhadrāṇi mē diśatu bhārgavanandanāyāḥ ॥ 6 ॥

prāptaṃ padaṃ prathamataḥ khalu yatprabhāvā-
-nmāṅgaḻyabhāji madhumāthini manmathēna ।
mayyāpatēttadiha mantharamīkṣaṇārdhaṃ
mandālasaṃ cha makarālayakanyakāyāḥ ॥ 7 ॥

dadyāddayānupavanō draviṇāmbudhārā-
-masminna kiñchana vihaṅgaśiśau viṣaṇṇē ।
duṣkarmagharmamapanīya chirāya dūraṃ
nārāyaṇapraṇayinīnayanāmbuvāhaḥ ॥ 8 ॥

iṣṭāviśiṣṭamatayō'pi yayā dayārdra-
-dṛṣṭyā triviṣṭapapadaṃ sulabhaṃ labhantē ।
dṛṣṭiḥ prahṛṣṭakamalōdara dīptiriṣṭāṃ
puṣṭiṃ kṛṣīṣṭa mama puṣkaraviṣṭarāyāḥ ॥ 9 ॥

gīrdēvatēti garuḍadhvajasundarīti
śākambharīti śaśiśēkharavallabhēti ।
sṛṣṭisthitipraḻayakēḻiṣu saṃsthitāyai
tasyai namastribhuvanaikagurōstaruṇyai ॥ 10 ॥

śrutyai namō'stu śubhakarmaphalaprasūtyai
ratyai namō'stu ramaṇīyaguṇārṇavāyai ।
śaktyai namō'stu śatapatranikētanāyai
puṣṭyai namō'stu puruṣōttamavallabhāyai ॥ 11 ॥

namō'stu nāḻīkanibhānanāyai
namō'stu dugdhōdadhijanmabhūmyai ।
namō'stu sōmāmṛtasōdarāyai
namō'stu nārāyaṇavallabhāyai ॥ 12 ॥

namō'stu hēmāmbujapīṭhikāyai
namō'stu bhūmaṇḍalanāyikāyai ।
namō'stu dēvādidayāparāyai
namō'stu śārṅgāyudhavallabhāyai ॥ 13 ॥

namō'stu dēvyai bhṛgunandanāyai
namō'stu viṣṇōrurasisthitāyai ।
namō'stu lakṣmyai kamalālayāyai
namō'stu dāmōdaravallabhāyai ॥ 14 ॥

namō'stu kāntyai kamalēkṣaṇāyai
namō'stu bhūtyai bhuvanaprasūtyai ।
namō'stu dēvādibhirarchitāyai
namō'stu nandātmajavallabhāyai ॥ 15 ॥

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānavibhavāni sarōruhākṣi ।
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṃ kalayantu mānyē ॥ 16 ॥

yatkaṭākṣasamupāsanāvidhiḥ
sēvakasya sakalārthasampadaḥ ।
santanōti vachanāṅgamānasai-
-stvāṃ murārihṛdayēśvarīṃ bhajē ॥ 17 ॥

sarasijanilayē sarōjahastē
dhavaḻatamāṃśukagandhamālyaśōbhē ।
bhagavati harivallabhē manōjñē
tribhuvanabhūtikari prasīda mahyam ॥ 18 ॥

digghastibhiḥ kanakakumbhamukhāvasṛṣṭa-
-svarvāhinīvimalachārujalaplutāṅgīm ।
prātarnamāmi jagatāṃ jananīmaśēṣa-
-lōkādhinātha gṛhiṇīmamṛtābdhiputrīm ॥ 19 ॥

kamalē kamalākṣavallabhē tvaṃ
karuṇāpūra taraṅgitairapāṅgaiḥ ।
avalōkaya māmakiñchanānāṃ
prathamaṃ pātramakṛtrimaṃ dayāyāḥ ॥ 20 ॥

bilvāṭavīmadhyalasatsarōjē
sahasrapatrē sukhasanniviṣṭām ।
aṣṭāpadāmbhōruhapāṇipadmāṃ
suvarṇavarṇāṃ praṇamāmi lakṣmīm ॥ 21 ॥

kamalāsanapāṇinā lalāṭē
likhitāmakṣarapaṅktimasya jantōḥ ।
parimārjaya mātaraṅghriṇā tē
dhanikadvāranivāsa duḥkhadōgdhrīm ॥ 22 ॥

ambhōruhaṃ janmagṛhaṃ bhavatyāḥ
vakṣaḥsthalaṃ bhartṛgṛhaṃ murārēḥ ।
kāruṇyataḥ kalpaya padmavāsē
līlāgṛhaṃ mē hṛdayāravindam ॥ 23 ॥

stuvanti yē stutibhiramūbhiranvahaṃ
trayīmayīṃ tribhuvanamātaraṃ ramām ।
guṇādhikā gurutarabhāgyabhājinō
bhavanti tē bhuvi budhabhāvitāśayāḥ ॥ 24 ॥

suvarṇadhārāstōtraṃ yachChaṅkarāchārya nirmitam ।
trisandhyaṃ yaḥ paṭhēnnityaṃ sa kubērasamō bhavēt ॥

iti śrīmatparamahaṃsaparivrājakāchāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmachChaṅkarabhagavataḥ kṛtau kanakadhārāstōtraṃ sampūrṇam ।




वंदे वंदारु मंदारमिंदिरानंदकंदलम् ।
अमंदानंदसंदोह बंधुरं सिंधुराननम् ॥

अंगं हरेः पुलकभूषणमाश्रयंती
भृंगांगनेव मुकुलाभरणं तमालम् ।
अंगीकृताखिलविभूतिरपांगलीला
मांगल्यदास्तु मम मंगलदेवतायाः ॥ 1 ॥

मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसंभवायाः ॥ 2 ॥

विश्वामरेंद्रपदविभ्रमदानदक्ष-
-मानंदहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थ-
-मिंदीवरोदरसहोदरमिंदिरायाः ॥ 3 ॥

आमीलिताक्षमधिगम्य मुदा मुकुंद-
-मानंदकंदमनिमेषमनंगतंत्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजंगशयांगनायाः ॥ 4 ॥

बाह्वंतरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ 5 ॥

कालांबुदालिललितोरसि कैटभारे-
-र्धाराधरे स्फुरति या तटिदंगनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनंदनायाः ॥ 6 ॥

प्राप्तं पदं प्रथमतः खलु यत्प्रभावा-
-न्मांगल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मंथरमीक्षणार्धं
मंदालसं च मकरालयकन्यकायाः ॥ 7 ॥

दद्याद्दयानुपवनो द्रविणांबुधारा-
-मस्मिन्न किंचन विहंगशिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनांबुवाहः ॥ 8 ॥

इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
-दृष्ट्या त्रिविष्टपपदं सुलभं लभंते ।
दृष्टिः प्रहृष्टकमलोदर दीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ 9 ॥

गीर्देवतेति गरुडध्वजसुंदरीति
शाकंभरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ 10 ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ 11 ॥

नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ 12 ॥

नमोऽस्तु हेमांबुजपीठिकायै
नमोऽस्तु भूमंडलनायिकायै ।
नमोऽस्तु देवादिदयापरायै
नमोऽस्तु शारंगायुधवल्लभायै ॥ 13 ॥

नमोऽस्तु देव्यै भृगुनंदनायै
नमोऽस्तु विष्णोरुरसिस्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदरवल्लभायै ॥ 14 ॥

नमोऽस्तु कांत्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नंदात्मजवल्लभायै ॥ 15 ॥

संपत्कराणि सकलेंद्रियनंदनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वंदनानि दुरिताहरणोद्यतानि
मामेव मातरनिशं कलयंतु मान्ये ॥ 16 ॥

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसंपदः ।
संतनोति वचनांगमानसै-
-स्त्वां मुरारिहृदयेश्वरीं भजे ॥ 17 ॥

सरसिजनिलये सरोजहस्ते
धवलतमांशुकगंधमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ 18 ॥

दिग्घस्तिभिः कनककुंभमुखावसृष्ट-
-स्वर्वाहिनीविमलचारुजलप्लुतांगीम् ।
प्रातर्नमामि जगतां जननीमशेष-
-लोकाधिनाथ गृहिणीममृताब्धिपुत्रीम् ॥ 19 ॥

कमले कमलाक्षवल्लभे त्वं
करुणापूर तरंगितैरपांगैः ।
अवलोकय मामकिंचनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ 20 ॥

बिल्वाटवीमध्यलसत्सरोजे
सहस्रपत्रे सुखसन्निविष्टाम् ।
अष्टापदांभोरुहपाणिपद्मां
सुवर्णवर्णां प्रणमामि लक्ष्मीम् ॥ 21 ॥

कमलासनपाणिना ललाटे
लिखितामक्षरपंक्तिमस्य जंतोः ।
परिमार्जय मातरंघ्रिणा ते
धनिकद्वारनिवास दुःखदोग्ध्रीम् ॥ 22 ॥

अंभोरुहं जन्मगृहं भवत्याः
वक्षःस्थलं भर्तृगृहं मुरारेः ।
कारुण्यतः कल्पय पद्मवासे
लीलागृहं मे हृदयारविंदम् ॥ 23 ॥

स्तुवंति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभाजिनो
भवंति ते भुवि बुधभाविताशयाः ॥ 24 ॥

सुवर्णधारास्तोत्रं यच्छंकराचार्य निर्मितम् ।
त्रिसंध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कनकधारास्तोत्रं संपूर्णम् ।

 

Kanakadhara Stotram

 

 

Kanakadhara Stotram (English)

Kanakadhara Stotram (Hindi)