Bhakti » Mantra » Manyu Suktam

Manyu Suktam

Lyrics Hindi, English and Video

Manyu Suktam (Lyrics English)

ṛgvēda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84

yastē̎ ma̠nyō-'vi̍dhad vajra sāyaka̠ saha̠ ōja̍ḥ puṣyati̠ viśva̍mānu̠ṣak ।
sā̠hyāma̠ dāsa̠mārya̠-ntvayā̎ yu̠jā saha̍skṛtēna̠ saha̍sā̠ saha̍svatā ॥ 1 ॥

ma̠nyurindrō̎ ma̠nyurē̠vāsa̍ dē̠vō ma̠nyur hōtā̠ varu̍ṇō jā̠tavē̎dāḥ ।
ma̠nyuṃ viśa̍ īḻatē̠ mānu̍ṣī̠ryāḥ pā̠hi nō̎ manyō̠ tapa̍sā sa̠jōṣā̎ḥ ॥ 2 ॥

a̠bhī̎hi manyō ta̠vasa̠stavī̎yā̠-ntapa̍sā yu̠jā vi ja̍hi śatrū̎n ।
a̠mi̠tra̠hā vṛ̍tra̠hā da̍syu̠hā cha̠ viśvā̠ vasū̠nyā bha̍rā̠ tva-nna̍ḥ ॥ 3 ॥

tvaṃ hi ma̎nyō a̠bhibhū̎tyōjā-ssvaya̠mbhūrbhāmō̎ abhimātiṣā̠haḥ ।
vi̠śvacha̍r-ṣaṇi̠-ssahu̍ri̠-ssahā̎vāna̠smāsvōja̠ḥ pṛta̍nāsu dhēhi ॥ 4 ॥

a̠bhā̠ga-ssannapa̠ parē̎tō asmi̠ tava̠ kratvā̎ tavi̠ṣasya̍ prachētaḥ ।
ta-ntvā̎ manyō akra̠turji̍hīḻā̠haṃ svāta̠nūrba̍la̠dēyā̎ya̠ mēhi̍ ॥ 5 ॥

a̠ya-ntē̎ a̠smyupa̠ mēhya̠rvāṅ pra̍tīchī̠na-ssa̍hurē viśvadhāyaḥ ।
manyō̎ vajrinna̠bhi māmā va̍vṛtsvahanā̎va̠ dasyū̎n ṛ̠ta bō̎dhyā̠pēḥ ॥ 6 ॥

a̠bhi prēhi̍ dakṣiṇa̠tō bha̍vā̠ mē-'dhā̎ vṛ̠trāṇi̍ jaṅghanāva̠ bhūri̍ ।
ju̠hōmi̍ tē dha̠ruṇa̠-mmadhvō̠ agra̍mubhā u̍pā̠ṃśu pra̍tha̠mā pi̍bāva ॥ 7 ॥

tvayā̎ manyō sa̠ratha̍māru̠jantō̠ har​ṣa̍māṇāsō dhṛṣi̠tā ma̍rutvaḥ ।
ti̠gmēṣa̍va̠ āyu̍dhā sa̠ṃśiśā̎nā a̠bhi praya̎mtu̠ narō̎ a̠gnirū̎pāḥ ॥ 8 ॥

a̠gniri̍va manyō tviṣi̠ta-ssa̍hasva sēnā̠nīrna̍-ssahurē hū̠ta ē̎dhi ।
ha̠tvāya̠ śatrū̠n vi bha̍jasva̠ vēda̠ ōjō̠ mimā̎nō̠ vimṛdhō̎ nudasva ॥ 9 ॥

saha̍sva manyō a̠bhimā̎tima̠smē ru̠ja-nmṛ̠ṇa-npra̍mṛ̠ṇa-nprēhi̠ śatrū̎n ।
u̠gra-ntē̠ pājō̎ na̠nvā ru̍rudhrē va̠śī vaśa̎-nnayasa ēkaja̠ tvam ॥ 10 ॥

ēkō̎ bahū̠nāma̍si manyavīḻi̠tō viśa̎mviśaṃ yu̠dhayē̠ saṃ śi̍śādhi ।
akṛ̍ttaru̠-ktvayā̎ yu̠jā va̠ya-ndyu̠manta̠-ṅghōṣa̎ṃ vija̠yāya̍ kṛṇmahē ॥ 11 ॥

vi̠jē̠ṣa̠kṛdindra̍ ivānavabra̠vō̠(ō)3̍-'smāka̎-mmanyō adhi̠pā bha̍vē̠ha ।
pri̠ya-ntē̠ nāma̍ sahurē gṛṇīmasi vi̠dmātamutsa̠ṃ yata̍ āba̠bhūtha̍ ॥ 12 ॥

ābhū̎tyā saha̠jā va̍jra sāyaka̠ sahō̎ bibhar​ṣyabhibhūta̠ utta̍ram ।
kratvā̎ nō manyō sa̠hamē̠dyē̎dhi mahādha̠nasya̍ puruhūta sa̠ṃsṛji̍ ॥ 13 ॥

saṃsṛ̍ṣṭa̠-ndhana̍mu̠bhaya̎ṃ sa̠mākṛ̍tama̠smabhya̎-ndattā̠ṃ varu̍ṇaścha ma̠nyuḥ ।
bhiya̠-ndadhā̎nā̠ hṛda̍yēṣu̠ śatra̍va̠ḥ parā̎jitāsō̠ apa̠ nila̍yantām ॥ 14 ॥

dhanva̍nā̠gādhanva̍ nā̠jiñja̍yēma̠ dhanva̍nā tī̠vrā-ssa̠madō̎ jayēma ।
dhanu-śśatrō̎rapakā̠ma-ṅkṛ̍ṇōti̠ dhanva̍ nā̠sarvā̎ḥ pra̠diśō̎ jayēma ॥

bha̠dra-nnō̠ api̍ vātaya̠ mana̍ḥ ॥

ōṃ śāntā̍ pṛthivī śi̍vama̠ntarikṣa̠-ndyaurnō̎ dē̠vya-'bha̍yannō astu ।
śi̠vā̠ diśa̍ḥ pra̠diśa̍ u̠ddiśō̎ na̠-'āpō̎ vi̠śvata̠ḥ pari̍pāntu sa̠rvata̠-śśānti̠-śśānti̠-śśānti̍ḥ ॥



ऋग्वेद संहिता; मंडलं 10; सूक्तं 83,84

यस्ते᳚ म॒न्योऽवि॑धद् वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।
सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ 1 ॥

म॒न्युरिंद्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर् होता॒ वरु॑णो जा॒तवे᳚दाः ।
म॒न्युं-विँश॑ ईलते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ॥ 2 ॥

अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न् तप॑सा यु॒जा वि ज॑हि शत्रू᳚न् ।
अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥ 3 ॥

त्वं हि म᳚न्यो अ॒भिभू᳚त्योजाः स्वयं॒भूर्भामो᳚ अभिमातिषा॒हः ।
वि॒श्वच॑र्-षणिः॒ सहु॑रिः॒ सहा᳚वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥ 4 ॥

अ॒भा॒गः सन्नप॒ परे᳚तो अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः ।
तं त्वा᳚ मन्यो अक्र॒तुर्जि॑हीला॒हं स्वात॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ॥ 5 ॥

अ॒यं ते᳚ अ॒स्म्युप॒ मेह्य॒र्वाङ् प्र॑तीची॒नः स॑हुरे विश्वधायः ।
मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्वहना᳚व॒ दस्यू᳚न् ऋ॒त बो᳚ध्या॒पेः ॥ 6 ॥

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ।
जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मुभा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥ 7 ॥

त्वया᳚ मन्यो स॒रथ॑मारु॒जंतो॒ हर्​ष॑माणासो धृषि॒ता म॑रुत्वः ।
ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा᳚ना अ॒भि प्रयं᳚तु॒ नरो᳚ अ॒ग्निरू᳚पाः ॥ 8 ॥

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए᳚धि ।
ह॒त्वाय॒ शत्रू॒न् वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ विमृधो᳚ नुदस्व ॥ 9 ॥

सह॑स्व मन्यो अ॒भिमा᳚तिम॒स्मे रु॒जन् मृ॒णन् प्र॑मृ॒णन् प्रेहि॒ शत्रू᳚न् ।
उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु॑रुध्रे व॒शी वशं᳚ नयस एकज॒ त्वम् ॥ 10 ॥

एको᳚ बहू॒नाम॑सि मन्यवीलि॒तो विशं᳚​विँशं-युँ॒धये॒ सं शि॑शाधि ।
अकृ॑त्तरु॒क् त्वया᳚ यु॒जा व॒यं द्यु॒मंतं॒ घोषं᳚-विँज॒याय॑ कृण्महे ॥ 11 ॥

वि॒जे॒ष॒कृदिंद्र॑ इवानवब्र॒वो॒(ओ)3॑ऽस्माकं᳚ मन्यो अधि॒पा भ॑वे॒ह ।
प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मातमुत्सं॒-यँत॑ आब॒भूथ॑ ॥ 12 ॥

आभू᳚त्या सह॒जा व॑ज्र सायक॒ सहो᳚ बिभर्​ष्यभिभूत॒ उत्त॑रम् ।
क्रत्वा᳚ नो मन्यो स॒हमे॒द्ये᳚धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥ 13 ॥

संसृ॑ष्टं॒ धन॑मु॒भयं᳚ स॒माकृ॑तम॒स्मभ्यं᳚ दत्तां॒-वँरु॑णश्च म॒न्युः ।
भियं॒ दधा᳚ना॒ हृद॑येषु॒ शत्र॑वः॒ परा᳚जितासो॒ अप॒ निल॑यंताम् ॥ 14 ॥

धन्व॑ना॒गाधन्व॑ ना॒जिंज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम ।
धनुः शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ ना॒सर्वाः᳚ प्र॒दिशो᳚ जयेम ॥

भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ॥

ॐ शांता॑ पृथिवी शि॑वमं॒तरिक्षं॒ द्यौर्नो᳚ दे॒व्यऽभ॑यन्नो अस्तु ।
शि॒वा॒ दिशः॑ प्र॒दिश॑ उ॒द्दिशो᳚ न॒ऽआपो᳚ वि॒श्वतः॒ परि॑पांतु स॒र्वतः॒ शांतिः॒ शांतिः॒ शांतिः॑ ॥

 

Manyu Suktam

 

 

Manyu Suktam (English)

Manyu Suktam (Hindi)